A 557-8 Prayogamukha(vyākaraṇa)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 557/8
Title: Prayogamukha(vyākaraṇa)
Dimensions: 23.5 x 6 cm x 73 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 750
Acc No.: NAK 1/1490
Remarks:


Reel No. A 557-8 Inventory No. 55547

Title Prayogamukhavyākaraṇa

Remarks The text is often referred to simply as Prayogamukha.

Author Dharmakīrti

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5 x 6.0 cm

Binding Hole one at the centre of the manuscript

Folios 72; the available folios are 1–55 and 57–73.

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Śrīmahādevopādhyāya

Date of Copying SAM (i.e. NS) 750

Place of Deposit NAK

Accession No. 1/1490

Manuscript Features

On fols. 1r and 73v is a stamp of Chandra Shamsher.

On fol. 1r is written prayogamukhavyākaraṇa.

Excerpts

Beginning

śrīgaṇeśāya ||

prayogam icchatā jñātuṃ jñeyaṃ kārakam āditaḥ ||

saṃjñayā ṣaḍvidhaṃ bhedā, trayoviṃśatidhā punaḥ ||

tatra pañcavidhaḥ karttā, karmma saptavidham bhavet ||

karaṇaṃ dvividhaṃ caiva, saṃpradānaṃ tridhā mataṃ ||

apādānaṃ dvidhā caiva, tathādhāraś caturvvidhaḥ ||

karoti kārakaṃ sarvvan, tatsvātantryavivakṣayā || (fol. 1v1–3)

End

śatṛ yathā || kaṭasya kurvvann ity evam ādau || śānaca yathā || kaṭasya kurvvāṇa ity ādi samāso na sidyatī, kathaṃ tavyatsaṃjñakābhyāṃ samāso na purāṇanāṭakakāvyādiṣu siddhatvāt || || (fol. 73r2–4)

Sub-colophon

iti prayogamukhe kṛtapaṭalaḥ samāptaḥ || (fol. 73r4–5)

Colophon

saṃvat 750 āśvinakṛṣṇapratipadyāditye śrīmahādevopādhyāyena likhitam idaṃ pustakaṃ || ❖ || (fol. 73r5)

Microfilm Details

Reel No. A 557/8

Date of Filming 08-05-1973

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 1r

Catalogued by RT

Date 20-10-2003

Bibliography